A 383-5 Naiṣadhaprakāśa

Manuscript culture infobox

Filmed in: A 383/5
Title: Naiṣadhacarita
Dimensions: 28.2 x 11.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1449
Remarks:

Reel No. A 383/5

Inventory No. 45237

Title Naiṣadhaprakāśa

Remarks commentary on Śrīharṣa's Naiṣadhacarita

Author Lakṣmaṇa Bhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.2 x 11.9 cm

Binding Hole

Folios 46

Lines per Folio 11

Foliation figures in right-hand margin of the verso and marginal title is nai. ṭī.

Place of Deposit NAK

Accession No. 1/1449

Manuscript Features

Stamp: Candrasamaśera

Excerpts

Beginning

ākuṃcitābhyām iti || atha bhaimīdarśanottaraṃ vanaprāpty uttaraṃ maṃḍalakṛty uttaraṃ vā ākuṃcitābhyāṃ saṃkucitābhyāṃ pakṣatibhyāṃ pakṣamūlābhyāṃ nabhasa ākāśasya nibhāgād deśāt itara āvegenāvatīryya niviśyate ʼsmin niveśaḥ sa cāsaudeśaś ceti nṛhariḥ || niveśanaṃ niveśana upaveśanaṃ vā tasya deśe ātatau vistāritau dhutau kaṃpitau pakṣau yena saḥ bhaimyā upasamīpe bhūmau papāta || (fol. 1v1–4)

End

vīpsāṃ pṛchan (!) yathā dhigataṃ śrutaṃ tad vākyaṃ svayam api sādrānaṃdomādhvīkena madhunāmattaḥ | tathā haṃsoktavad anuvadati sma || māliṇītrayaṃ || mārdīkamatta iti pāṭhe mṛdvikādyā drākṣāyā vikāro mrārdvikaṃ(!) || 135 || (fol. 46r11–46v2)

Colophon

iti śrīharṣam iti || tṛtīya evatāttīryakaḥ śeṣa sugamaṃ ||
iti śrīlakṣmaṇabhaṭṭakṛte naiṣadhaprakāśe tṛtīyaḥ sarggaḥ samāptaḥ ||

śubhaṃ vacobhir mahatāṃ purastāt jñānair vadāṇyākulaśīlayuktāḥ ||
paṭhaṃtu hṛṣyaṃtu mudaṃtu savasaṃ kāvyaṃ kavīnāṃ rasadaṃparṃ ca || 1 || (fol. 46v2–4)

Microfilm Details

Reel No. A 383/5

Date of Filming 09-07-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 06-09-2003