A 383-5 Naiṣadhaprakāśa
Manuscript culture infobox
Filmed in: A 383/5
Title: Naiṣadhacarita
Dimensions: 28.2 x 11.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1449
Remarks:
Reel No. A 383/5
Inventory No. 45237
Title Naiṣadhaprakāśa
Remarks commentary on Śrīharṣa's Naiṣadhacarita
Author Lakṣmaṇa Bhaṭṭa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 28.2 x 11.9 cm
Binding Hole
Folios 46
Lines per Folio 11
Foliation figures in right-hand margin of the verso and marginal title is nai. ṭī.
Place of Deposit NAK
Accession No. 1/1449
Manuscript Features
Stamp: Candrasamaśera
Excerpts
Beginning
ākuṃcitābhyām iti || atha bhaimīdarśanottaraṃ vanaprāpty uttaraṃ maṃḍalakṛty uttaraṃ vā ākuṃcitābhyāṃ saṃkucitābhyāṃ pakṣatibhyāṃ pakṣamūlābhyāṃ nabhasa ākāśasya nibhāgād deśāt itara āvegenāvatīryya niviśyate ʼsmin niveśaḥ sa cāsaudeśaś ceti nṛhariḥ || niveśanaṃ niveśana upaveśanaṃ vā tasya deśe ātatau vistāritau dhutau kaṃpitau pakṣau yena saḥ bhaimyā upasamīpe bhūmau papāta || (fol. 1v1–4)
End
vīpsāṃ pṛchan (!) yathā dhigataṃ śrutaṃ tad vākyaṃ svayam api sādrānaṃdomādhvīkena madhunāmattaḥ | tathā haṃsoktavad anuvadati sma || māliṇītrayaṃ || mārdīkamatta iti pāṭhe mṛdvikādyā drākṣāyā vikāro mrārdvikaṃ(!) || 135 || (fol. 46r11–46v2)
Colophon
iti śrīharṣam iti || tṛtīya evatāttīryakaḥ śeṣa sugamaṃ ||
iti śrīlakṣmaṇabhaṭṭakṛte naiṣadhaprakāśe tṛtīyaḥ sarggaḥ samāptaḥ ||
śubhaṃ vacobhir mahatāṃ purastāt jñānair vadāṇyākulaśīlayuktāḥ ||
paṭhaṃtu hṛṣyaṃtu mudaṃtu savasaṃ kāvyaṃ kavīnāṃ rasadaṃparṃ ca || 1 || (fol. 46v2–4)
Microfilm Details
Reel No. A 383/5
Date of Filming 09-07-1972
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 06-09-2003